A 998-2(1) Śrīmatottaratantra
Manuscript culture infobox
Filmed in: A 998/2
Title: Śrīmatottaratantra
Dimensions: 31 x 4.2 cm x 104 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1113
Remarks:
Reel No. A 998-2
Inventory No. 68838
Title: Śrīmatottaratantra
Remarks: also called Śrīmatasāra
Subject: Tantra
Language: Sanskrit
Manuscript Details
Script: Neware
Material: palm-leaf
State: incomplete
Size: 31.0 x 4.2 cm
Binding Hole: 1, left of the centre
Folios: 104
Lines per Folio: 5
Foliation: figures in the right margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 1-1113
Manuscript Features
Two manuscripts are filmed under this reel number. The first, the Śrīmatottara, consists of 81 folios. It is not quite clear, whether it is complete, because the last line on fol. 81r is not completely filled, and 82v is covered with mantras and some instructions. On the other hand, there follows a folio with the number 90 which has a similar appearance.
The second is a collection of 23 prakīrṇapattrāṇi, the first of which belongs to a Rudramātaṅgavidyā-manuscript. The folios that follow are damaged and unidentified. The last one belongs to a group of six. It contains the colophon: iti oḍiyāntabhedaḥ matotareḥ(!) .
Excerpts
Beginning
oṃ namaḥ khaṇḍikāyai || aiṃ śrīkubjikāye(!) ||
yaṃ ca praṇam(!) uddhāraṃ yathā tvaṃ kubjike sṛṇu |
bhūtīsaṃ prathamaṃ gṛhya krūrānande bheditaṃ<ref name="ftn1">unmetrical</ref> |
arddhendukalayā bhinnaṃ vāgbhavaṃ devapūjitaṃ ||
sṛṣṭibījaṃ varārohe sṛjaty evaṃ carācaraṃ |
nanena(?) rahitaṃ devi sṛṣṭimārggaṃ prajāyate ||
lakulīśaṃ tatoddhṛtya(!) bhujaṅgāśanasaṃsthitaṃ |
trimūrttināsanākrāntaṃ krūrānandena bhūṣitaṃ |
arddhendukalayāyuktaṃ dvitīyaṃ bījam uttamaṃ |
marīcīnāṃ tu hṛdayaṃ dvitīyaṃ bījam uttamaṃ |
sarvvākṛṣṭikaraṃ paraṃ
vasitva(!) ca kavitva(!) ca dūrāc chravaṇam eva ca |
nirvviṣīkaraṇaṃ(!) divyaṃ purakṣobhaṃ vinirddiśet |
kurute vividhāścaryaṃ hṛdaye yasya tiṣṭhati |
anena rahito devi pratyayo naiva jāyate |
vak(!)īśaṃ krūrasaṃyuktaṃ bhujaṅgāśanasaṃsthitaṃ ||
trimūrttinā śirākrāntaṃ tṛtīyaṃ bījam uttamaṃ
arddhendukalayā bhinnaṃ śriyā bījam anuttamam |
sriyaḥ puṣṭiś ca kāntiś ca vācāya saḥ pravarttate |
saubhājña(!)jananaṃ devi rājānaṃ priyakāmadaṃ |
sarvvasyāhlādajananaṃ sarvvasiddhikaraparaṃ | (fol. 1v1-2r3)
«Sub-Colophons»
iti śrīmatasāre aṣṭagahvaraprastāram || (fol. 36v3)
iti śrīmatottare mālanīmūrtti'ṅganirṇṇayo ++ || (fol. 58r4-5)
iti śrīmatottare mu(drā)dhikāraḥ sādhanaḥ (pañcamaḥ) || (fol. 77v3)
End
varṇṇasaṃkhyo varārohe ṣaṣṭipaṃcādvikaṃ(!) priye |
saṃgame ca jayen nityaṃm(!) naktam ekaṃ varānane |
pisitāsa ca saṃyukto nirācāreṇa sādhakaḥ |
ṣoḍhānyāsena gopitavyaṃ kārayet prayatnata(!) |
sāsanas(!) tu ye dveṣṭā ye dveṣṭā guravor(!) api |
tepu(!) moghanicāḍālī(!) yoyayet(!) paramārthataḥ |
lakṣam ekaṃ kṛtaṃ jāpyam vācā mātreṇa mārayet |
ato tha gopayed devi siddhājñāmoghacaṇḍikā |
sirodūtī varāhy eṣāṃ kṣudrakarmmaṇy anekadhā |
sarvvasvan sanda(!)devena kariṣyasi sikhojvalā(?) || || (fol. 81r1-4)(7672)
Colophon
iti śrīmatotare(!) hṛdayadūtīḥ sirodūtīprastāra++ || || (fol. 81r4-5)
Microfilm Details
Reel No. A 998/2
Date of Filming: 25-04-1985
Exposures:
Used Copy: Kathmandu (scanned)
Type of Film: positive
Catalogued by AM
Date: 10-12-2010
<references/>